B 271-12 Padmapurāṇa
Manuscript culture infobox
Filmed in: B 271/12
Title: Padmapurāṇa
Dimensions: 37 x 7.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/953
Remarks:
Reel No. B 271/12
Inventory No. 42266
Title Vaiśākhamāhātmya
Remarks assigned to the Padmapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 36.4 x 8.5 cm
Binding Hole
Folios 35+1=36
Lines per Folio 6–7
Foliation figures in the middle right and title śrī in middle left margins of verso
Place of Deposit NAK
Accession No. 1/953/3
Manuscript Features
Stamp: candrasamśera
exp. 2 twice filmed ( ❖ śatru mitra udāsīna 59 daivādhīnavādī–)
Excerpts
Beginning
❖ oṃ śrīrāmacandrāyaḥ (!) ||
jayati raghuvaṃśatilakaḥ
kauśalāhṛdayanayanakumudendum |
daśarathahṛdayāravinda
mārtaṇḍam sītāmānasahamṣaṃ rāmaṃ rājīvalocanam vande || (!)
ākhyātaṃ gṛdhrarājena samutpatyaplavaṅgamāḥ |
sahitā atisamhṛṣṭā siṃhanādaṃ vinedire ||
te tu gatvā samṛddhasya dakṣīṇasyottaraṃ girim |
samudraṃ dadṛśurbhīmaṃ timinakrajhakhākulam (!) || (fol. 1v1–3)
Sub-colophon
|| iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye nāradāmvarīṣasaṃvāde daśamodhyāyaḥ || 10 || (fol. 35v6–36r1)
End
snānaṃ dānaṃ japoṃ homas tapo yajñavratādikaṃ |
vaiśākhamā (!) yatkṛtaṃ devi tasyapuṇyaphalaṃ śṛṇu ||
manvantaroṇI koṭyas tu daśapaṃca ca sapta ca |
maccharīrāgatāś cāste sarvvaduḥkhavivarjitāḥ ||
yadyapisyur grahās-sarvve mūrddhiliṃgaśanaiścaraḥ
prātasnānena vaiśākhe sarvvasaukhyābhavanti te || (fol. 36v5–6)
Microfilm Details
Reel No. B 271/12
Date of Filming
Exposures 38
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 28-04-2004