B 271-12 Padmapurāṇa

Manuscript culture infobox

Filmed in: B 271/12
Title: Padmapurāṇa
Dimensions: 37 x 7.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/953
Remarks:

Reel No. B 271/12

Inventory No. 42266

Title Vaiśākhamāhātmya

Remarks assigned to the Padmapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.4 x 8.5 cm

Binding Hole

Folios 35+1=36

Lines per Folio 6–7

Foliation figures in the middle right and title śrī in middle left margins of verso

Place of Deposit NAK

Accession No. 1/953/3

Manuscript Features

Stamp: candrasamśera

exp. 2 twice filmed ( ❖ śatru mitra udāsīna 59 daivādhīnavādī–)

Excerpts

Beginning

❖ oṃ śrīrāmacandrāyaḥ (!) ||

jayati raghuvaṃśatilakaḥ
kauśalāhṛdayanayanakumudendum |
daśarathahṛdayāravinda
mārtaṇḍam sītāmānasahamṣaṃ rāmaṃ rājīvalocanam vande || (!)

ākhyātaṃ gṛdhrarājena samutpatyaplavaṅgamāḥ |
sahitā atisamhṛṣṭā siṃhanādaṃ vinedire ||

te tu gatvā samṛddhasya dakṣīṇasyottaraṃ girim |
samudraṃ dadṛśurbhīmaṃ timinakrajhakhākulam (!) || (fol. 1v1–3)

Sub-colophon

|| iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye nāradāmvarīṣasaṃvāde daśamodhyāyaḥ || 10 || (fol. 35v6–36r1)

End

snānaṃ dānaṃ japoṃ homas tapo yajñavratādikaṃ |
vaiśākhamā (!) yatkṛtaṃ devi tasyapuṇyaphalaṃ śṛṇu ||

manvantaroṇI koṭyas tu daśapaṃca ca sapta ca |
maccharīrāgatāś cāste sarvvaduḥkhavivarjitāḥ ||

yadyapisyur grahās-sarvve mūrddhiliṃgaśanaiścaraḥ
prātasnānena vaiśākhe sarvvasaukhyābhavanti te || (fol. 36v5–6)

Microfilm Details

Reel No. B 271/12

Date of Filming

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 28-04-2004